कृदन्तरूपाणि - सम् + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्लावनम् / संप्लावनम्
अनीयर्
सम्प्लावनीयः / संप्लावनीयः - सम्प्लावनीया / संप्लावनीया
ण्वुल्
सम्प्लावकः / संप्लावकः - सम्प्लाविका / संप्लाविका
तुमुँन्
सम्प्लावयितुम् / संप्लावयितुम्
तव्य
सम्प्लावयितव्यः / संप्लावयितव्यः - सम्प्लावयितव्या / संप्लावयितव्या
तृच्
सम्प्लावयिता / संप्लावयिता - सम्प्लावयित्री / संप्लावयित्री
ल्यप्
सम्प्लाव्य / संप्लाव्य
क्तवतुँ
सम्प्लावितवान् / संप्लावितवान् - सम्प्लावितवती / संप्लावितवती
क्त
सम्प्लावितः / संप्लावितः - सम्प्लाविता / संप्लाविता
शतृँ
सम्प्लावयन् / संप्लावयन् - सम्प्लावयन्ती / संप्लावयन्ती
शानच्
सम्प्लावयमानः / संप्लावयमानः - सम्प्लावयमाना / संप्लावयमाना
यत्
सम्प्लाव्यः / संप्लाव्यः - सम्प्लाव्या / संप्लाव्या
अच्
सम्प्लावः / संप्लावः - सम्प्लावा - संप्लावा
युच्
सम्प्लावना / संप्लावना


सनादि प्रत्ययाः

उपसर्गाः