कृदन्तरूपाणि - सम् + प्लु + सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पुप्लूषणम् / संपुप्लूषणम्
अनीयर्
सम्पुप्लूषणीयः / संपुप्लूषणीयः - सम्पुप्लूषणीया / संपुप्लूषणीया
ण्वुल्
सम्पुप्लूषकः / संपुप्लूषकः - सम्पुप्लूषिका / संपुप्लूषिका
तुमुँन्
सम्पुप्लूषितुम् / संपुप्लूषितुम्
तव्य
सम्पुप्लूषितव्यः / संपुप्लूषितव्यः - सम्पुप्लूषितव्या / संपुप्लूषितव्या
तृच्
सम्पुप्लूषिता / संपुप्लूषिता - सम्पुप्लूषित्री / संपुप्लूषित्री
ल्यप्
सम्पुप्लूष्य / संपुप्लूष्य
क्तवतुँ
सम्पुप्लूषितवान् / संपुप्लूषितवान् - सम्पुप्लूषितवती / संपुप्लूषितवती
क्त
सम्पुप्लूषितः / संपुप्लूषितः - सम्पुप्लूषिता / संपुप्लूषिता
शानच्
सम्पुप्लूषमाणः / संपुप्लूषमाणः - सम्पुप्लूषमाणा / संपुप्लूषमाणा
यत्
सम्पुप्लूष्यः / संपुप्लूष्यः - सम्पुप्लूष्या / संपुप्लूष्या
अच्
सम्पुप्लूषः / संपुप्लूषः - सम्पुप्लूषा - संपुप्लूषा
घञ्
सम्पुप्लूषः / संपुप्लूषः
सम्पुप्लूषा / संपुप्लूषा


सनादि प्रत्ययाः

उपसर्गाः