कृदन्तरूपाणि - सम् + प्लु + यङ्लुक् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पोप्लवनम् / संपोप्लवनम्
अनीयर्
सम्पोप्लवनीयः / संपोप्लवनीयः - सम्पोप्लवनीया / संपोप्लवनीया
ण्वुल्
सम्पोप्लावकः / संपोप्लावकः - सम्पोप्लाविका / संपोप्लाविका
तुमुँन्
सम्पोप्लवितुम् / संपोप्लवितुम्
तव्य
सम्पोप्लवितव्यः / संपोप्लवितव्यः - सम्पोप्लवितव्या / संपोप्लवितव्या
तृच्
सम्पोप्लविता / संपोप्लविता - सम्पोप्लवित्री / संपोप्लवित्री
ल्यप्
सम्पोप्लुत्य / संपोप्लुत्य
क्तवतुँ
सम्पोप्लुवितवान् / संपोप्लुवितवान् - सम्पोप्लुवितवती / संपोप्लुवितवती
क्त
सम्पोप्लुवितः / संपोप्लुवितः - सम्पोप्लुविता / संपोप्लुविता
शतृँ
सम्पोप्लुवन् / संपोप्लुवन् - सम्पोप्लुवती / संपोप्लुवती
यत्
सम्पोप्लव्यः / संपोप्लव्यः - सम्पोप्लव्या / संपोप्लव्या
ण्यत्
सम्पोप्लाव्यः / संपोप्लाव्यः - सम्पोप्लाव्या / संपोप्लाव्या
अच्
सम्पोप्लुवः / संपोप्लुवः - सम्पोप्लुवा - संपोप्लुवा
अप्
सम्पोप्लवः / संपोप्लवः
सम्पोप्लवा / संपोप्लवा


सनादि प्रत्ययाः

उपसर्गाः