कृदन्तरूपाणि - सम् + प्लु - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्लवनम् / संप्लवनम्
अनीयर्
सम्प्लवनीयः / संप्लवनीयः - सम्प्लवनीया / संप्लवनीया
ण्वुल्
सम्प्लावकः / संप्लावकः - सम्प्लाविका / संप्लाविका
तुमुँन्
सम्प्लोतुम् / संप्लोतुम्
तव्य
सम्प्लोतव्यः / संप्लोतव्यः - सम्प्लोतव्या / संप्लोतव्या
तृच्
सम्प्लोता / संप्लोता - सम्प्लोत्री / संप्लोत्री
ल्यप्
सम्प्लुत्य / संप्लुत्य
क्तवतुँ
सम्प्लुतवान् / संप्लुतवान् - सम्प्लुतवती / संप्लुतवती
क्त
सम्प्लुतः / संप्लुतः - सम्प्लुता / संप्लुता
शानच्
सम्प्लवमानः / संप्लवमानः - सम्प्लवमाना / संप्लवमाना
यत्
सम्प्लव्यः / संप्लव्यः - सम्प्लव्या / संप्लव्या
ण्यत्
सम्प्लाव्यः / संप्लाव्यः - सम्प्लाव्या / संप्लाव्या
अच्
सम्प्लवः / संप्लवः - सम्प्लवी - संप्लवी
अप्
सम्प्लवः / संप्लवः
क्तिन्
सम्प्लुतिः / संप्लुतिः


सनादि प्रत्ययाः

उपसर्गाः