कृदन्तरूपाणि - अभि + सम् + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्प्लावनम् / अभिसंप्लावनम्
अनीयर्
अभिसम्प्लावनीयः / अभिसंप्लावनीयः - अभिसम्प्लावनीया / अभिसंप्लावनीया
ण्वुल्
अभिसम्प्लावकः / अभिसंप्लावकः - अभिसम्प्लाविका / अभिसंप्लाविका
तुमुँन्
अभिसम्प्लावयितुम् / अभिसंप्लावयितुम्
तव्य
अभिसम्प्लावयितव्यः / अभिसंप्लावयितव्यः - अभिसम्प्लावयितव्या / अभिसंप्लावयितव्या
तृच्
अभिसम्प्लावयिता / अभिसंप्लावयिता - अभिसम्प्लावयित्री / अभिसंप्लावयित्री
ल्यप्
अभिसम्प्लाव्य / अभिसंप्लाव्य
क्तवतुँ
अभिसम्प्लावितवान् / अभिसंप्लावितवान् - अभिसम्प्लावितवती / अभिसंप्लावितवती
क्त
अभिसम्प्लावितः / अभिसंप्लावितः - अभिसम्प्लाविता / अभिसंप्लाविता
शतृँ
अभिसम्प्लावयन् / अभिसंप्लावयन् - अभिसम्प्लावयन्ती / अभिसंप्लावयन्ती
शानच्
अभिसम्प्लावयमानः / अभिसंप्लावयमानः - अभिसम्प्लावयमाना / अभिसंप्लावयमाना
यत्
अभिसम्प्लाव्यः / अभिसंप्लाव्यः - अभिसम्प्लाव्या / अभिसंप्लाव्या
अच्
अभिसम्प्लावः / अभिसंप्लावः - अभिसम्प्लावा - अभिसंप्लावा
युच्
अभिसम्प्लावना / अभिसंप्लावना


सनादि प्रत्ययाः

उपसर्गाः