कृदन्तरूपाणि - अभि + सम् + प्लु + सन् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसम्पुप्लूषणम् / अभिसंपुप्लूषणम्
अनीयर्
अभिसम्पुप्लूषणीयः / अभिसंपुप्लूषणीयः - अभिसम्पुप्लूषणीया / अभिसंपुप्लूषणीया
ण्वुल्
अभिसम्पुप्लूषकः / अभिसंपुप्लूषकः - अभिसम्पुप्लूषिका / अभिसंपुप्लूषिका
तुमुँन्
अभिसम्पुप्लूषितुम् / अभिसंपुप्लूषितुम्
तव्य
अभिसम्पुप्लूषितव्यः / अभिसंपुप्लूषितव्यः - अभिसम्पुप्लूषितव्या / अभिसंपुप्लूषितव्या
तृच्
अभिसम्पुप्लूषिता / अभिसंपुप्लूषिता - अभिसम्पुप्लूषित्री / अभिसंपुप्लूषित्री
ल्यप्
अभिसम्पुप्लूष्य / अभिसंपुप्लूष्य
क्तवतुँ
अभिसम्पुप्लूषितवान् / अभिसंपुप्लूषितवान् - अभिसम्पुप्लूषितवती / अभिसंपुप्लूषितवती
क्त
अभिसम्पुप्लूषितः / अभिसंपुप्लूषितः - अभिसम्पुप्लूषिता / अभिसंपुप्लूषिता
शानच्
अभिसम्पुप्लूषमाणः / अभिसंपुप्लूषमाणः - अभिसम्पुप्लूषमाणा / अभिसंपुप्लूषमाणा
यत्
अभिसम्पुप्लूष्यः / अभिसंपुप्लूष्यः - अभिसम्पुप्लूष्या / अभिसंपुप्लूष्या
अच्
अभिसम्पुप्लूषः / अभिसंपुप्लूषः - अभिसम्पुप्लूषा - अभिसंपुप्लूषा
घञ्
अभिसम्पुप्लूषः / अभिसंपुप्लूषः
अभिसम्पुप्लूषा / अभिसंपुप्लूषा


सनादि प्रत्ययाः

उपसर्गाः