कृदन्तरूपाणि - अभि + प्लु - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिप्लवनम्
अनीयर्
अभिप्लवनीयः - अभिप्लवनीया
ण्वुल्
अभिप्लावकः - अभिप्लाविका
तुमुँन्
अभिप्लोतुम्
तव्य
अभिप्लोतव्यः - अभिप्लोतव्या
तृच्
अभिप्लोता - अभिप्लोत्री
ल्यप्
अभिप्लुत्य
क्तवतुँ
अभिप्लुतवान् - अभिप्लुतवती
क्त
अभिप्लुतः - अभिप्लुता
शानच्
अभिप्लवमानः - अभिप्लवमाना
यत्
अभिप्लव्यः - अभिप्लव्या
ण्यत्
अभिप्लाव्यः - अभिप्लाव्या
अच्
अभिप्लवः - अभिप्लवी
अप्
अभिप्लवः
क्तिन्
अभिप्लुतिः


सनादि प्रत्ययाः

उपसर्गाः