कृदन्तरूपाणि - परा + प्लु - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराप्लवनम्
अनीयर्
पराप्लवनीयः - पराप्लवनीया
ण्वुल्
पराप्लावकः - पराप्लाविका
तुमुँन्
पराप्लोतुम्
तव्य
पराप्लोतव्यः - पराप्लोतव्या
तृच्
पराप्लोता - पराप्लोत्री
ल्यप्
पराप्लुत्य
क्तवतुँ
पराप्लुतवान् - पराप्लुतवती
क्त
पराप्लुतः - पराप्लुता
शानच्
पराप्लवमानः - पराप्लवमाना
यत्
पराप्लव्यः - पराप्लव्या
ण्यत्
पराप्लाव्यः - पराप्लाव्या
अच्
पराप्लवः - पराप्लवी
अप्
पराप्लवः
क्तिन्
पराप्लुतिः


सनादि प्रत्ययाः

उपसर्गाः