कृदन्तरूपाणि - परा + प्लु + णिच् - प्लुङ् गतौ - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराप्लावनम्
अनीयर्
पराप्लावनीयः - पराप्लावनीया
ण्वुल्
पराप्लावकः - पराप्लाविका
तुमुँन्
पराप्लावयितुम्
तव्य
पराप्लावयितव्यः - पराप्लावयितव्या
तृच्
पराप्लावयिता - पराप्लावयित्री
ल्यप्
पराप्लाव्य
क्तवतुँ
पराप्लावितवान् - पराप्लावितवती
क्त
पराप्लावितः - पराप्लाविता
शतृँ
पराप्लावयन् - पराप्लावयन्ती
शानच्
पराप्लावयमानः - पराप्लावयमाना
यत्
पराप्लाव्यः - पराप्लाव्या
अच्
पराप्लावः - पराप्लावा
युच्
पराप्लावना


सनादि प्रत्ययाः

उपसर्गाः