मन्थ् + णिच् - मथिँ - हिंसासङ्क्लेशनयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
मन्थयति
मन्थयते
मन्थ्यते
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयिता
मन्थयिता
मन्थिता / मन्थयिता
मन्थयिष्यति
मन्थयिष्यते
मन्थिष्यते / मन्थयिष्यते
मन्थयतात् / मन्थयताद् / मन्थयतु
मन्थयताम्
मन्थ्यताम्
अमन्थयत् / अमन्थयद्
अमन्थयत
अमन्थ्यत
मन्थयेत् / मन्थयेद्
मन्थयेत
मन्थ्येत
मन्थ्यात् / मन्थ्याद्
मन्थयिषीष्ट
मन्थिषीष्ट / मन्थयिषीष्ट
अममन्थत् / अममन्थद्
अममन्थत
अमन्थि
अमन्थयिष्यत् / अमन्थयिष्यद्
अमन्थयिष्यत
अमन्थिष्यत / अमन्थयिष्यत
प्रथम  द्विवचनम्
मन्थयतः
मन्थयेते
मन्थ्येते
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मन्थयितारौ
मन्थयितारौ
मन्थितारौ / मन्थयितारौ
मन्थयिष्यतः
मन्थयिष्येते
मन्थिष्येते / मन्थयिष्येते
मन्थयताम्
मन्थयेताम्
मन्थ्येताम्
अमन्थयताम्
अमन्थयेताम्
अमन्थ्येताम्
मन्थयेताम्
मन्थयेयाताम्
मन्थ्येयाताम्
मन्थ्यास्ताम्
मन्थयिषीयास्ताम्
मन्थिषीयास्ताम् / मन्थयिषीयास्ताम्
अममन्थताम्
अममन्थेताम्
अमन्थिषाताम् / अमन्थयिषाताम्
अमन्थयिष्यताम्
अमन्थयिष्येताम्
अमन्थिष्येताम् / अमन्थयिष्येताम्
प्रथम  बहुवचनम्
मन्थयन्ति
मन्थयन्ते
मन्थ्यन्ते
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मन्थयितारः
मन्थयितारः
मन्थितारः / मन्थयितारः
मन्थयिष्यन्ति
मन्थयिष्यन्ते
मन्थिष्यन्ते / मन्थयिष्यन्ते
मन्थयन्तु
मन्थयन्ताम्
मन्थ्यन्ताम्
अमन्थयन्
अमन्थयन्त
अमन्थ्यन्त
मन्थयेयुः
मन्थयेरन्
मन्थ्येरन्
मन्थ्यासुः
मन्थयिषीरन्
मन्थिषीरन् / मन्थयिषीरन्
अममन्थन्
अममन्थन्त
अमन्थिषत / अमन्थयिषत
अमन्थयिष्यन्
अमन्थयिष्यन्त
अमन्थिष्यन्त / अमन्थयिष्यन्त
मध्यम  एकवचनम्
मन्थयसि
मन्थयसे
मन्थ्यसे
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मन्थयितासि
मन्थयितासे
मन्थितासे / मन्थयितासे
मन्थयिष्यसि
मन्थयिष्यसे
मन्थिष्यसे / मन्थयिष्यसे
मन्थयतात् / मन्थयताद् / मन्थय
मन्थयस्व
मन्थ्यस्व
अमन्थयः
अमन्थयथाः
अमन्थ्यथाः
मन्थयेः
मन्थयेथाः
मन्थ्येथाः
मन्थ्याः
मन्थयिषीष्ठाः
मन्थिषीष्ठाः / मन्थयिषीष्ठाः
अममन्थः
अममन्थथाः
अमन्थिष्ठाः / अमन्थयिष्ठाः
अमन्थयिष्यः
अमन्थयिष्यथाः
अमन्थिष्यथाः / अमन्थयिष्यथाः
मध्यम  द्विवचनम्
मन्थयथः
मन्थयेथे
मन्थ्येथे
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मन्थयितास्थः
मन्थयितासाथे
मन्थितासाथे / मन्थयितासाथे
मन्थयिष्यथः
मन्थयिष्येथे
मन्थिष्येथे / मन्थयिष्येथे
मन्थयतम्
मन्थयेथाम्
मन्थ्येथाम्
अमन्थयतम्
अमन्थयेथाम्
अमन्थ्येथाम्
मन्थयेतम्
मन्थयेयाथाम्
मन्थ्येयाथाम्
मन्थ्यास्तम्
मन्थयिषीयास्थाम्
मन्थिषीयास्थाम् / मन्थयिषीयास्थाम्
अममन्थतम्
अममन्थेथाम्
अमन्थिषाथाम् / अमन्थयिषाथाम्
अमन्थयिष्यतम्
अमन्थयिष्येथाम्
अमन्थिष्येथाम् / अमन्थयिष्येथाम्
मध्यम  बहुवचनम्
मन्थयथ
मन्थयध्वे
मन्थ्यध्वे
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
मन्थयितास्थ
मन्थयिताध्वे
मन्थिताध्वे / मन्थयिताध्वे
मन्थयिष्यथ
मन्थयिष्यध्वे
मन्थिष्यध्वे / मन्थयिष्यध्वे
मन्थयत
मन्थयध्वम्
मन्थ्यध्वम्
अमन्थयत
अमन्थयध्वम्
अमन्थ्यध्वम्
मन्थयेत
मन्थयेध्वम्
मन्थ्येध्वम्
मन्थ्यास्त
मन्थयिषीढ्वम् / मन्थयिषीध्वम्
मन्थिषीध्वम् / मन्थयिषीढ्वम् / मन्थयिषीध्वम्
अममन्थत
अममन्थध्वम्
अमन्थिढ्वम् / अमन्थयिढ्वम् / अमन्थयिध्वम्
अमन्थयिष्यत
अमन्थयिष्यध्वम्
अमन्थिष्यध्वम् / अमन्थयिष्यध्वम्
उत्तम  एकवचनम्
मन्थयामि
मन्थये
मन्थ्ये
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयितास्मि
मन्थयिताहे
मन्थिताहे / मन्थयिताहे
मन्थयिष्यामि
मन्थयिष्ये
मन्थिष्ये / मन्थयिष्ये
मन्थयानि
मन्थयै
मन्थ्यै
अमन्थयम्
अमन्थये
अमन्थ्ये
मन्थयेयम्
मन्थयेय
मन्थ्येय
मन्थ्यासम्
मन्थयिषीय
मन्थिषीय / मन्थयिषीय
अममन्थम्
अममन्थे
अमन्थिषि / अमन्थयिषि
अमन्थयिष्यम्
अमन्थयिष्ये
अमन्थिष्ये / अमन्थयिष्ये
उत्तम  द्विवचनम्
मन्थयावः
मन्थयावहे
मन्थ्यावहे
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मन्थयितास्वः
मन्थयितास्वहे
मन्थितास्वहे / मन्थयितास्वहे
मन्थयिष्यावः
मन्थयिष्यावहे
मन्थिष्यावहे / मन्थयिष्यावहे
मन्थयाव
मन्थयावहै
मन्थ्यावहै
अमन्थयाव
अमन्थयावहि
अमन्थ्यावहि
मन्थयेव
मन्थयेवहि
मन्थ्येवहि
मन्थ्यास्व
मन्थयिषीवहि
मन्थिषीवहि / मन्थयिषीवहि
अममन्थाव
अममन्थावहि
अमन्थिष्वहि / अमन्थयिष्वहि
अमन्थयिष्याव
अमन्थयिष्यावहि
अमन्थिष्यावहि / अमन्थयिष्यावहि
उत्तम  बहुवचनम्
मन्थयामः
मन्थयामहे
मन्थ्यामहे
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे
मन्थयितास्मः
मन्थयितास्महे
मन्थितास्महे / मन्थयितास्महे
मन्थयिष्यामः
मन्थयिष्यामहे
मन्थिष्यामहे / मन्थयिष्यामहे
मन्थयाम
मन्थयामहै
मन्थ्यामहै
अमन्थयाम
अमन्थयामहि
अमन्थ्यामहि
मन्थयेम
मन्थयेमहि
मन्थ्येमहि
मन्थ्यास्म
मन्थयिषीमहि
मन्थिषीमहि / मन्थयिषीमहि
अममन्थाम
अममन्थामहि
अमन्थिष्महि / अमन्थयिष्महि
अमन्थयिष्याम
अमन्थयिष्यामहि
अमन्थिष्यामहि / अमन्थयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थिष्यते / मन्थयिष्यते
मन्थयतात् / मन्थयताद् / मन्थयतु
अमन्थयत् / अमन्थयद्
मन्थिषीष्ट / मन्थयिषीष्ट
अममन्थत् / अममन्थद्
अमन्थयिष्यत् / अमन्थयिष्यद्
अमन्थिष्यत / अमन्थयिष्यत
प्रथमा  द्विवचनम्
मन्थयाञ्चक्रतुः / मन्थयांचक्रतुः / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मन्थितारौ / मन्थयितारौ
मन्थिष्येते / मन्थयिष्येते
मन्थिषीयास्ताम् / मन्थयिषीयास्ताम्
अमन्थिषाताम् / अमन्थयिषाताम्
अमन्थिष्येताम् / अमन्थयिष्येताम्
प्रथमा  बहुवचनम्
मन्थयाञ्चक्रुः / मन्थयांचक्रुः / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मन्थितारः / मन्थयितारः
मन्थिष्यन्ते / मन्थयिष्यन्ते
मन्थिषीरन् / मन्थयिषीरन्
अमन्थिषत / अमन्थयिषत
अमन्थिष्यन्त / अमन्थयिष्यन्त
मध्यम पुरुषः  एकवचनम्
मन्थयाञ्चकर्थ / मन्थयांचकर्थ / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मन्थितासे / मन्थयितासे
मन्थिष्यसे / मन्थयिष्यसे
मन्थयतात् / मन्थयताद् / मन्थय
मन्थिषीष्ठाः / मन्थयिषीष्ठाः
अमन्थिष्ठाः / अमन्थयिष्ठाः
अमन्थिष्यथाः / अमन्थयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
मन्थयाञ्चक्रथुः / मन्थयांचक्रथुः / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मन्थितासाथे / मन्थयितासाथे
मन्थिष्येथे / मन्थयिष्येथे
मन्थिषीयास्थाम् / मन्थयिषीयास्थाम्
अमन्थिषाथाम् / अमन्थयिषाथाम्
अमन्थिष्येथाम् / अमन्थयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
मन्थयाञ्चक्र / मन्थयांचक्र / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
मन्थिताध्वे / मन्थयिताध्वे
मन्थिष्यध्वे / मन्थयिष्यध्वे
मन्थयिषीढ्वम् / मन्थयिषीध्वम्
मन्थिषीध्वम् / मन्थयिषीढ्वम् / मन्थयिषीध्वम्
अमन्थिढ्वम् / अमन्थयिढ्वम् / अमन्थयिध्वम्
अमन्थिष्यध्वम् / अमन्थयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
मन्थयाञ्चकर / मन्थयांचकर / मन्थयाञ्चकार / मन्थयांचकार / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थिताहे / मन्थयिताहे
मन्थिष्ये / मन्थयिष्ये
अमन्थिषि / अमन्थयिषि
अमन्थिष्ये / अमन्थयिष्ये
उत्तम पुरुषः  द्विवचनम्
मन्थयाञ्चकृव / मन्थयांचकृव / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मन्थितास्वहे / मन्थयितास्वहे
मन्थिष्यावहे / मन्थयिष्यावहे
मन्थिषीवहि / मन्थयिषीवहि
अमन्थिष्वहि / अमन्थयिष्वहि
अमन्थिष्यावहि / अमन्थयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
मन्थयाञ्चकृम / मन्थयांचकृम / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे
मन्थितास्महे / मन्थयितास्महे
मन्थिष्यामहे / मन्थयिष्यामहे
मन्थिषीमहि / मन्थयिषीमहि
अमन्थिष्महि / अमन्थयिष्महि
अमन्थिष्यामहि / अमन्थयिष्यामहि