मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवतुः / मन्थयांबभूवतुः / मन्थयामासतुः
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूवुः / मन्थयांबभूवुः / मन्थयामासुः
मध्यम
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविथ / मन्थयांबभूविथ / मन्थयामासिथ
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवथुः / मन्थयांबभूवथुः / मन्थयामासथुः
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
उत्तम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूव / मन्थयांबभूव / मन्थयामास
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविव / मन्थयांबभूविव / मन्थयामासिव
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविम / मन्थयांबभूविम / मन्थयामासिम