मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अममन्थत् / अममन्थद्
अममन्थताम्
अममन्थन्
मध्यम
अममन्थः
अममन्थतम्
अममन्थत
उत्तम
अममन्थम्
अममन्थाव
अममन्थाम