मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थयिषीष्ट
मन्थयिषीयास्ताम्
मन्थयिषीरन्
मध्यम
मन्थयिषीष्ठाः
मन्थयिषीयास्थाम्
मन्थयिषीढ्वम् / मन्थयिषीध्वम्
उत्तम
मन्थयिषीय
मन्थयिषीवहि
मन्थयिषीमहि