मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयाञ्चक्राते / मन्थयांचक्राते / मन्थयाम्बभूवाते / मन्थयांबभूवाते / मन्थयामासाते
मन्थयाञ्चक्रिरे / मन्थयांचक्रिरे / मन्थयाम्बभूविरे / मन्थयांबभूविरे / मन्थयामासिरे
मध्यम
मन्थयाञ्चकृषे / मन्थयांचकृषे / मन्थयाम्बभूविषे / मन्थयांबभूविषे / मन्थयामासिषे
मन्थयाञ्चक्राथे / मन्थयांचक्राथे / मन्थयाम्बभूवाथे / मन्थयांबभूवाथे / मन्थयामासाथे
मन्थयाञ्चकृढ्वे / मन्थयांचकृढ्वे / मन्थयाम्बभूविध्वे / मन्थयांबभूविध्वे / मन्थयाम्बभूविढ्वे / मन्थयांबभूविढ्वे / मन्थयामासिध्वे
उत्तम
मन्थयाञ्चक्रे / मन्थयांचक्रे / मन्थयाम्बभूवे / मन्थयांबभूवे / मन्थयामाहे
मन्थयाञ्चकृवहे / मन्थयांचकृवहे / मन्थयाम्बभूविवहे / मन्थयांबभूविवहे / मन्थयामासिवहे
मन्थयाञ्चकृमहे / मन्थयांचकृमहे / मन्थयाम्बभूविमहे / मन्थयांबभूविमहे / मन्थयामासिमहे