मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थिष्यते / मन्थयिष्यते
मन्थिष्येते / मन्थयिष्येते
मन्थिष्यन्ते / मन्थयिष्यन्ते
मध्यम
मन्थिष्यसे / मन्थयिष्यसे
मन्थिष्येथे / मन्थयिष्येथे
मन्थिष्यध्वे / मन्थयिष्यध्वे
उत्तम
मन्थिष्ये / मन्थयिष्ये
मन्थिष्यावहे / मन्थयिष्यावहे
मन्थिष्यामहे / मन्थयिष्यामहे