मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थयेत् / मन्थयेद्
मन्थयेताम्
मन्थयेयुः
मध्यम
मन्थयेः
मन्थयेतम्
मन्थयेत
उत्तम
मन्थयेयम्
मन्थयेव
मन्थयेम