मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थिषीष्ट / मन्थयिषीष्ट
मन्थिषीयास्ताम् / मन्थयिषीयास्ताम्
मन्थिषीरन् / मन्थयिषीरन्
मध्यम
मन्थिषीष्ठाः / मन्थयिषीष्ठाः
मन्थिषीयास्थाम् / मन्थयिषीयास्थाम्
मन्थिषीध्वम् / मन्थयिषीढ्वम् / मन्थयिषीध्वम्
उत्तम
मन्थिषीय / मन्थयिषीय
मन्थिषीवहि / मन्थयिषीवहि
मन्थिषीमहि / मन्थयिषीमहि