मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अमन्थि
अमन्थिषाताम् / अमन्थयिषाताम्
अमन्थिषत / अमन्थयिषत
मध्यम
अमन्थिष्ठाः / अमन्थयिष्ठाः
अमन्थिषाथाम् / अमन्थयिषाथाम्
अमन्थिढ्वम् / अमन्थयिढ्वम् / अमन्थयिध्वम्
उत्तम
अमन्थिषि / अमन्थयिषि
अमन्थिष्वहि / अमन्थयिष्वहि
अमन्थिष्महि / अमन्थयिष्महि