मन्थ् + णिच् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
मन्थिता / मन्थयिता
मन्थितारौ / मन्थयितारौ
मन्थितारः / मन्थयितारः
मध्यम
मन्थितासे / मन्थयितासे
मन्थितासाथे / मन्थयितासाथे
मन्थिताध्वे / मन्थयिताध्वे
उत्तम
मन्थिताहे / मन्थयिताहे
मन्थितास्वहे / मन्थयितास्वहे
मन्थितास्महे / मन्थयितास्महे