कृदन्तरूपाणि - सु + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुस्वननम्
अनीयर्
सुस्वननीयः - सुस्वननीया
ण्वुल्
सुस्वानकः - सुस्वानिका
तुमुँन्
सुस्वनितुम्
तव्य
सुस्वनितव्यः - सुस्वनितव्या
तृच्
सुस्वनिता - सुस्वनित्री
ल्यप्
सुस्वन्य
क्तवतुँ
सुस्वान्तवान् / सुस्वनितवान् - सुस्वान्तवती / सुस्वनितवती
क्त
सुस्वान्तः / सुस्वनितः - सुस्वान्ता / सुस्वनिता
शतृँ
सुस्वनन् - सुस्वनन्ती
ण्यत्
सुस्वान्यः - सुस्वान्या
अच्
सुस्वनः - सुस्वना
घञ्
सुस्वानः
क्तिन्
सुस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः