कृदन्तरूपाणि - अभि + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिस्वननम्
अनीयर्
अभिस्वननीयः - अभिस्वननीया
ण्वुल्
अभिस्वानकः - अभिस्वानिका
तुमुँन्
अभिस्वनितुम्
तव्य
अभिस्वनितव्यः - अभिस्वनितव्या
तृच्
अभिस्वनिता - अभिस्वनित्री
ल्यप्
अभिस्वन्य
क्तवतुँ
अभिस्वान्तवान् / अभिस्वनितवान् - अभिस्वान्तवती / अभिस्वनितवती
क्त
अभिस्वान्तः / अभिस्वनितः - अभिस्वान्ता / अभिस्वनिता
शतृँ
अभिस्वनन् - अभिस्वनन्ती
ण्यत्
अभिस्वान्यः - अभिस्वान्या
अच्
अभिस्वनः - अभिस्वना
घञ्
अभिस्वानः
क्तिन्
अभिस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः