कृदन्तरूपाणि - अव + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवष्वणनम् / अवस्वननम्
अनीयर्
अवष्वणनीयः / अवस्वननीयः - अवष्वणनीया / अवस्वननीया
ण्वुल्
अवष्वाणकः / अवस्वानकः - अवष्वाणिका / अवस्वानिका
तुमुँन्
अवष्वणितुम् / अवस्वनितुम्
तव्य
अवष्वणितव्यः / अवस्वनितव्यः - अवष्वणितव्या / अवस्वनितव्या
तृच्
अवष्वणिता / अवस्वनिता - अवष्वणित्री / अवस्वनित्री
ल्यप्
अवष्वण्य / अवस्वन्य
क्तवतुँ
अवष्वाण्तवान् / अवस्वान्तवान् / अवष्वणितवान् / अवस्वनितवान् - अवष्वाण्तवती / अवस्वान्तवती / अवष्वणितवती / अवस्वनितवती
क्त
अवष्वाण्तः / अवस्वान्तः / अवष्वणितः / अवस्वनितः - अवष्वाण्ता / अवस्वान्ता / अवष्वणिता / अवस्वनिता
शतृँ
अवष्वणन् / अवस्वनन् - अवष्वणन्ती / अवस्वनन्ती
ण्यत्
अवष्वाण्यः / अवस्वान्यः - अवष्वाण्या / अवस्वान्या
अच्
अवष्वणः / अवस्वनः - अवष्वणा - अवस्वना
घञ्
अवष्वाणः / अवस्वानः
क्तिन्
अवष्वान्तिः / अवस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः