कृदन्तरूपाणि - निर् + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःस्वननम् / निस्स्वननम्
अनीयर्
निःस्वननीयः / निस्स्वननीयः - निःस्वननीया / निस्स्वननीया
ण्वुल्
निःस्वानकः / निस्स्वानकः - निःस्वानिका / निस्स्वानिका
तुमुँन्
निःस्वनितुम् / निस्स्वनितुम्
तव्य
निःस्वनितव्यः / निस्स्वनितव्यः - निःस्वनितव्या / निस्स्वनितव्या
तृच्
निःस्वनिता / निस्स्वनिता - निःस्वनित्री / निस्स्वनित्री
ल्यप्
निःस्वन्य / निस्स्वन्य
क्तवतुँ
निःस्वान्तवान् / निस्स्वान्तवान् / निःस्वनितवान् / निस्स्वनितवान् - निःस्वान्तवती / निस्स्वान्तवती / निःस्वनितवती / निस्स्वनितवती
क्त
निःस्वान्तः / निस्स्वान्तः / निःस्वनितः / निस्स्वनितः - निःस्वान्ता / निस्स्वान्ता / निःस्वनिता / निस्स्वनिता
शतृँ
निःस्वनन् / निस्स्वनन् - निःस्वनन्ती / निस्स्वनन्ती
ण्यत्
निःस्वान्यः / निस्स्वान्यः - निःस्वान्या / निस्स्वान्या
अच्
निःस्वनः / निस्स्वनः - निःस्वना - निस्स्वना
घञ्
निःस्वानः / निस्स्वानः
क्तिन्
निःस्वान्तिः / निस्स्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः