कृदन्तरूपाणि - नि + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निस्वननम्
अनीयर्
निस्वननीयः - निस्वननीया
ण्वुल्
निस्वानकः - निस्वानिका
तुमुँन्
निस्वनितुम्
तव्य
निस्वनितव्यः - निस्वनितव्या
तृच्
निस्वनिता - निस्वनित्री
ल्यप्
निस्वन्य
क्तवतुँ
निस्वान्तवान् / निस्वनितवान् - निस्वान्तवती / निस्वनितवती
क्त
निस्वान्तः / निस्वनितः - निस्वान्ता / निस्वनिता
शतृँ
निस्वनन् - निस्वनन्ती
ण्यत्
निस्वान्यः - निस्वान्या
अच्
निस्वनः - निस्वना
घञ्
निस्वानः
क्तिन्
निस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः