कृदन्तरूपाणि - प्र + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रस्वननम्
अनीयर्
प्रस्वननीयः - प्रस्वननीया
ण्वुल्
प्रस्वानकः - प्रस्वानिका
तुमुँन्
प्रस्वनितुम्
तव्य
प्रस्वनितव्यः - प्रस्वनितव्या
तृच्
प्रस्वनिता - प्रस्वनित्री
ल्यप्
प्रस्वन्य
क्तवतुँ
प्रस्वान्तवान् / प्रस्वनितवान् - प्रस्वान्तवती / प्रस्वनितवती
क्त
प्रस्वान्तः / प्रस्वनितः - प्रस्वान्ता / प्रस्वनिता
शतृँ
प्रस्वनन् - प्रस्वनन्ती
ण्यत्
प्रस्वान्यः - प्रस्वान्या
अच्
प्रस्वनः - प्रस्वना
घञ्
प्रस्वानः
क्तिन्
प्रस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः