कृदन्तरूपाणि - दुस् + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःस्वननम् / दुस्स्वननम्
अनीयर्
दुःस्वननीयः / दुस्स्वननीयः - दुःस्वननीया / दुस्स्वननीया
ण्वुल्
दुःस्वानकः / दुस्स्वानकः - दुःस्वानिका / दुस्स्वानिका
तुमुँन्
दुःस्वनितुम् / दुस्स्वनितुम्
तव्य
दुःस्वनितव्यः / दुस्स्वनितव्यः - दुःस्वनितव्या / दुस्स्वनितव्या
तृच्
दुःस्वनिता / दुस्स्वनिता - दुःस्वनित्री / दुस्स्वनित्री
ल्यप्
दुःस्वन्य / दुस्स्वन्य
क्तवतुँ
दुःस्वान्तवान् / दुस्स्वान्तवान् / दुःस्वनितवान् / दुस्स्वनितवान् - दुःस्वान्तवती / दुस्स्वान्तवती / दुःस्वनितवती / दुस्स्वनितवती
क्त
दुःस्वान्तः / दुस्स्वान्तः / दुःस्वनितः / दुस्स्वनितः - दुःस्वान्ता / दुस्स्वान्ता / दुःस्वनिता / दुस्स्वनिता
शतृँ
दुःस्वनन् / दुस्स्वनन् - दुःस्वनन्ती / दुस्स्वनन्ती
ण्यत्
दुःस्वान्यः / दुस्स्वान्यः - दुःस्वान्या / दुस्स्वान्या
अच्
दुःस्वनः / दुस्स्वनः - दुःस्वना - दुस्स्वना
घञ्
दुःस्वानः / दुस्स्वानः
क्तिन्
दुःस्वान्तिः / दुस्स्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः