कृदन्तरूपाणि - परा + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परास्वननम्
अनीयर्
परास्वननीयः - परास्वननीया
ण्वुल्
परास्वानकः - परास्वानिका
तुमुँन्
परास्वनितुम्
तव्य
परास्वनितव्यः - परास्वनितव्या
तृच्
परास्वनिता - परास्वनित्री
ल्यप्
परास्वन्य
क्तवतुँ
परास्वान्तवान् / परास्वनितवान् - परास्वान्तवती / परास्वनितवती
क्त
परास्वान्तः / परास्वनितः - परास्वान्ता / परास्वनिता
शतृँ
परास्वनन् - परास्वनन्ती
ण्यत्
परास्वान्यः - परास्वान्या
अच्
परास्वनः - परास्वना
घञ्
परास्वानः
क्तिन्
परास्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः