कृदन्तरूपाणि - परि + स्वन् - स्वनँ अवतंसने मित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिस्वननम्
अनीयर्
परिस्वननीयः - परिस्वननीया
ण्वुल्
परिस्वानकः - परिस्वानिका
तुमुँन्
परिस्वनितुम्
तव्य
परिस्वनितव्यः - परिस्वनितव्या
तृच्
परिस्वनिता - परिस्वनित्री
ल्यप्
परिस्वन्य
क्तवतुँ
परिस्वान्तवान् / परिस्वनितवान् - परिस्वान्तवती / परिस्वनितवती
क्त
परिस्वान्तः / परिस्वनितः - परिस्वान्ता / परिस्वनिता
शतृँ
परिस्वनन् - परिस्वनन्ती
ण्यत्
परिस्वान्यः - परिस्वान्या
अच्
परिस्वनः - परिस्वना
घञ्
परिस्वानः
क्तिन्
परिस्वान्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः