कृदन्तरूपाणि - सम् + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मोटनम् / संमोटनम्
अनीयर्
सम्मोटनीयः / संमोटनीयः - सम्मोटनीया / संमोटनीया
ण्वुल्
सम्मोटकः / संमोटकः - सम्मोटिका / संमोटिका
तुमुँन्
सम्मोटितुम् / संमोटितुम्
तव्य
सम्मोटितव्यः / संमोटितव्यः - सम्मोटितव्या / संमोटितव्या
तृच्
सम्मोटिता / संमोटिता - सम्मोटित्री / संमोटित्री
ल्यप्
सम्मुट्य / संमुट्य
क्तवतुँ
सम्मोटितवान् / संमोटितवान् / सम्मुटितवान् / संमुटितवान् - सम्मोटितवती / संमोटितवती / सम्मुटितवती / संमुटितवती
क्त
सम्मोटितः / संमोटितः / सम्मुटितः / संमुटितः - सम्मोटिता / संमोटिता / सम्मुटिता / संमुटिता
शतृँ
सम्मोटन् / संमोटन् - सम्मोटन्ती / संमोटन्ती
ण्यत्
सम्मोट्यः / संमोट्यः - सम्मोट्या / संमोट्या
घञ्
सम्मोटः / संमोटः
सम्मुटः / संमुटः - सम्मुटा / संमुटा
क्तिन्
सम्मुट्टिः / संमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः