कृदन्तरूपाणि - परि + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमोटनम्
अनीयर्
परिमोटनीयः - परिमोटनीया
ण्वुल्
परिमोटकः - परिमोटिका
तुमुँन्
परिमोटितुम्
तव्य
परिमोटितव्यः - परिमोटितव्या
तृच्
परिमोटिता - परिमोटित्री
ल्यप्
परिमुट्य
क्तवतुँ
परिमोटितवान् / परिमुटितवान् - परिमोटितवती / परिमुटितवती
क्त
परिमोटितः / परिमुटितः - परिमोटिता / परिमुटिता
शतृँ
परिमोटन् - परिमोटन्ती
ण्यत्
परिमोट्यः - परिमोट्या
घञ्
परिमोटः
परिमुटः - परिमुटा
क्तिन्
परिमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः