कृदन्तरूपाणि - दुस् + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्मोटनम्
अनीयर्
दुर्मोटनीयः - दुर्मोटनीया
ण्वुल्
दुर्मोटकः - दुर्मोटिका
तुमुँन्
दुर्मोटितुम्
तव्य
दुर्मोटितव्यः - दुर्मोटितव्या
तृच्
दुर्मोटिता - दुर्मोटित्री
ल्यप्
दुर्मुट्य
क्तवतुँ
दुर्मोटितवान् / दुर्मुटितवान् - दुर्मोटितवती / दुर्मुटितवती
क्त
दुर्मोटितः / दुर्मुटितः - दुर्मोटिता / दुर्मुटिता
शतृँ
दुर्मोटन् - दुर्मोटन्ती
ण्यत्
दुर्मोट्यः - दुर्मोट्या
घञ्
दुर्मोटः
दुर्मुटः - दुर्मुटा
क्तिन्
दुर्मुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः