कृदन्तरूपाणि - उत् + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मोटनम् / उद्मोटनम्
अनीयर्
उन्मोटनीयः / उद्मोटनीयः - उन्मोटनीया / उद्मोटनीया
ण्वुल्
उन्मोटकः / उद्मोटकः - उन्मोटिका / उद्मोटिका
तुमुँन्
उन्मोटितुम् / उद्मोटितुम्
तव्य
उन्मोटितव्यः / उद्मोटितव्यः - उन्मोटितव्या / उद्मोटितव्या
तृच्
उन्मोटिता / उद्मोटिता - उन्मोटित्री / उद्मोटित्री
ल्यप्
उन्मुट्य / उद्मुट्य
क्तवतुँ
उन्मोटितवान् / उद्मोटितवान् / उन्मुटितवान् / उद्मुटितवान् - उन्मोटितवती / उद्मोटितवती / उन्मुटितवती / उद्मुटितवती
क्त
उन्मोटितः / उद्मोटितः / उन्मुटितः / उद्मुटितः - उन्मोटिता / उद्मोटिता / उन्मुटिता / उद्मुटिता
शतृँ
उन्मोटन् / उद्मोटन् - उन्मोटन्ती / उद्मोटन्ती
ण्यत्
उन्मोट्यः / उद्मोट्यः - उन्मोट्या / उद्मोट्या
घञ्
उन्मोटः / उद्मोटः
उन्मुटः / उद्मुटः - उन्मुटा / उद्मुटा
क्तिन्
उन्मुट्टिः / उद्मुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः