कृदन्तरूपाणि - प्रति + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमोटनम्
अनीयर्
प्रतिमोटनीयः - प्रतिमोटनीया
ण्वुल्
प्रतिमोटकः - प्रतिमोटिका
तुमुँन्
प्रतिमोटितुम्
तव्य
प्रतिमोटितव्यः - प्रतिमोटितव्या
तृच्
प्रतिमोटिता - प्रतिमोटित्री
ल्यप्
प्रतिमुट्य
क्तवतुँ
प्रतिमोटितवान् / प्रतिमुटितवान् - प्रतिमोटितवती / प्रतिमुटितवती
क्त
प्रतिमोटितः / प्रतिमुटितः - प्रतिमोटिता / प्रतिमुटिता
शतृँ
प्रतिमोटन् - प्रतिमोटन्ती
ण्यत्
प्रतिमोट्यः - प्रतिमोट्या
घञ्
प्रतिमोटः
प्रतिमुटः - प्रतिमुटा
क्तिन्
प्रतिमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः