कृदन्तरूपाणि - अभि + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमोटनम्
अनीयर्
अभिमोटनीयः - अभिमोटनीया
ण्वुल्
अभिमोटकः - अभिमोटिका
तुमुँन्
अभिमोटितुम्
तव्य
अभिमोटितव्यः - अभिमोटितव्या
तृच्
अभिमोटिता - अभिमोटित्री
ल्यप्
अभिमुट्य
क्तवतुँ
अभिमोटितवान् / अभिमुटितवान् - अभिमोटितवती / अभिमुटितवती
क्त
अभिमोटितः / अभिमुटितः - अभिमोटिता / अभिमुटिता
शतृँ
अभिमोटन् - अभिमोटन्ती
ण्यत्
अभिमोट्यः - अभिमोट्या
घञ्
अभिमोटः
अभिमुटः - अभिमुटा
क्तिन्
अभिमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः