कृदन्तरूपाणि - नि + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमोटनम्
अनीयर्
निमोटनीयः - निमोटनीया
ण्वुल्
निमोटकः - निमोटिका
तुमुँन्
निमोटितुम्
तव्य
निमोटितव्यः - निमोटितव्या
तृच्
निमोटिता - निमोटित्री
ल्यप्
निमुट्य
क्तवतुँ
निमोटितवान् / निमुटितवान् - निमोटितवती / निमुटितवती
क्त
निमोटितः / निमुटितः - निमोटिता / निमुटिता
शतृँ
निमोटन् - निमोटन्ती
ण्यत्
निमोट्यः - निमोट्या
घञ्
निमोटः
निमुटः - निमुटा
क्तिन्
निमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः