कृदन्तरूपाणि - निस् + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मोटनम्
अनीयर्
निर्मोटनीयः - निर्मोटनीया
ण्वुल्
निर्मोटकः - निर्मोटिका
तुमुँन्
निर्मोटितुम्
तव्य
निर्मोटितव्यः - निर्मोटितव्या
तृच्
निर्मोटिता - निर्मोटित्री
ल्यप्
निर्मुट्य
क्तवतुँ
निर्मोटितवान् / निर्मुटितवान् - निर्मोटितवती / निर्मुटितवती
क्त
निर्मोटितः / निर्मुटितः - निर्मोटिता / निर्मुटिता
शतृँ
निर्मोटन् - निर्मोटन्ती
ण्यत्
निर्मोट्यः - निर्मोट्या
घञ्
निर्मोटः
निर्मुटः - निर्मुटा
क्तिन्
निर्मुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः