कृदन्तरूपाणि - अप + मुट् - मुटँ मर्दने प्रमर्दने इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमोटनम्
अनीयर्
अपमोटनीयः - अपमोटनीया
ण्वुल्
अपमोटकः - अपमोटिका
तुमुँन्
अपमोटितुम्
तव्य
अपमोटितव्यः - अपमोटितव्या
तृच्
अपमोटिता - अपमोटित्री
ल्यप्
अपमुट्य
क्तवतुँ
अपमोटितवान् / अपमुटितवान् - अपमोटितवती / अपमुटितवती
क्त
अपमोटितः / अपमुटितः - अपमोटिता / अपमुटिता
शतृँ
अपमोटन् - अपमोटन्ती
ण्यत्
अपमोट्यः - अपमोट्या
घञ्
अपमोटः
अपमुटः - अपमुटा
क्तिन्
अपमुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः