कृदन्तरूपाणि - सम् + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नयनम् / संनयनम्
अनीयर्
सन्नयनीयः / संनयनीयः - सन्नयनीया / संनयनीया
ण्वुल्
सन्नायकः / संनायकः - सन्नायिका / संनायिका
तुमुँन्
सन्नयितुम् / संनयितुम्
तव्य
सन्नयितव्यः / संनयितव्यः - सन्नयितव्या / संनयितव्या
तृच्
सन्नयिता / संनयिता - सन्नयित्री / संनयित्री
ल्यप्
सन्नय्य / संनय्य
क्तवतुँ
सन्नयितवान् / संनयितवान् - सन्नयितवती / संनयितवती
क्त
सन्नयितः / संनयितः - सन्नयिता / संनयिता
शानच्
सन्नयमानः / संनयमानः - सन्नयमाना / संनयमाना
ण्यत्
सन्नाय्यः / संनाय्यः - सन्नाय्या / संनाय्या
अच्
सन्नयः / संनयः - सन्नया - संनया
घञ्
सन्नायः / संनायः
क्तिन्
सन्नतिः / संनतिः


सनादि प्रत्ययाः

उपसर्गाः