कृदन्तरूपाणि - अधि + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिनयनम्
अनीयर्
अधिनयनीयः - अधिनयनीया
ण्वुल्
अधिनायकः - अधिनायिका
तुमुँन्
अधिनयितुम्
तव्य
अधिनयितव्यः - अधिनयितव्या
तृच्
अधिनयिता - अधिनयित्री
ल्यप्
अधिनय्य
क्तवतुँ
अधिनयितवान् - अधिनयितवती
क्त
अधिनयितः - अधिनयिता
शानच्
अधिनयमानः - अधिनयमाना
ण्यत्
अधिनाय्यः - अधिनाय्या
अच्
अधिनयः - अधिनया
घञ्
अधिनायः
क्तिन्
अधिनतिः


सनादि प्रत्ययाः

उपसर्गाः