कृदन्तरूपाणि - परा + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणयनम्
अनीयर्
पराणयनीयः - पराणयनीया
ण्वुल्
पराणायकः - पराणायिका
तुमुँन्
पराणयितुम्
तव्य
पराणयितव्यः - पराणयितव्या
तृच्
पराणयिता - पराणयित्री
ल्यप्
पराणय्य
क्तवतुँ
पराणयितवान् - पराणयितवती
क्त
पराणयितः - पराणयिता
शानच्
पराणयमानः - पराणयमाना
ण्यत्
पराणाय्यः - पराणाय्या
अच्
पराणयः - पराणया
घञ्
पराणायः
क्तिन्
पराणतिः


सनादि प्रत्ययाः

उपसर्गाः