कृदन्तरूपाणि - प्रति + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनयनम्
अनीयर्
प्रतिनयनीयः - प्रतिनयनीया
ण्वुल्
प्रतिनायकः - प्रतिनायिका
तुमुँन्
प्रतिनयितुम्
तव्य
प्रतिनयितव्यः - प्रतिनयितव्या
तृच्
प्रतिनयिता - प्रतिनयित्री
ल्यप्
प्रतिनय्य
क्तवतुँ
प्रतिनयितवान् - प्रतिनयितवती
क्त
प्रतिनयितः - प्रतिनयिता
शानच्
प्रतिनयमानः - प्रतिनयमाना
ण्यत्
प्रतिनाय्यः - प्रतिनाय्या
अच्
प्रतिनयः - प्रतिनया
घञ्
प्रतिनायः
क्तिन्
प्रतिनतिः


सनादि प्रत्ययाः

उपसर्गाः