कृदन्तरूपाणि - उत् + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नयनम् / उद्नयनम्
अनीयर्
उन्नयनीयः / उद्नयनीयः - उन्नयनीया / उद्नयनीया
ण्वुल्
उन्नायकः / उद्नायकः - उन्नायिका / उद्नायिका
तुमुँन्
उन्नयितुम् / उद्नयितुम्
तव्य
उन्नयितव्यः / उद्नयितव्यः - उन्नयितव्या / उद्नयितव्या
तृच्
उन्नयिता / उद्नयिता - उन्नयित्री / उद्नयित्री
ल्यप्
उन्नय्य / उद्नय्य
क्तवतुँ
उन्नयितवान् / उद्नयितवान् - उन्नयितवती / उद्नयितवती
क्त
उन्नयितः / उद्नयितः - उन्नयिता / उद्नयिता
शानच्
उन्नयमानः / उद्नयमानः - उन्नयमाना / उद्नयमाना
ण्यत्
उन्नाय्यः / उद्नाय्यः - उन्नाय्या / उद्नाय्या
अच्
उन्नयः / उद्नयः - उन्नया - उद्नया
घञ्
उन्नायः / उद्नायः
क्तिन्
उन्नतिः / उद्नतिः


सनादि प्रत्ययाः

उपसर्गाः