कृदन्तरूपाणि - नि + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनयनम्
अनीयर्
निनयनीयः - निनयनीया
ण्वुल्
निनायकः - निनायिका
तुमुँन्
निनयितुम्
तव्य
निनयितव्यः - निनयितव्या
तृच्
निनयिता - निनयित्री
ल्यप्
निनय्य
क्तवतुँ
निनयितवान् - निनयितवती
क्त
निनयितः - निनयिता
शानच्
निनयमानः - निनयमाना
ण्यत्
निनाय्यः - निनाय्या
अच्
निनयः - निनया
घञ्
निनायः
क्तिन्
निनतिः


सनादि प्रत्ययाः

उपसर्गाः