कृदन्तरूपाणि - निर् + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्णयनम्
अनीयर्
निर्णयनीयः - निर्णयनीया
ण्वुल्
निर्णायकः - निर्णायिका
तुमुँन्
निर्णयितुम्
तव्य
निर्णयितव्यः - निर्णयितव्या
तृच्
निर्णयिता - निर्णयित्री
ल्यप्
निर्णय्य
क्तवतुँ
निर्णयितवान् - निर्णयितवती
क्त
निर्णयितः - निर्णयिता
शानच्
निर्णयमानः - निर्णयमाना
ण्यत्
निर्णाय्यः - निर्णाय्या
अच्
निर्णयः - निर्णया
घञ्
निर्णायः
क्तिन्
निर्णतिः


सनादि प्रत्ययाः

उपसर्गाः