कृदन्तरूपाणि - दुर् + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नयनम्
अनीयर्
दुर्नयनीयः - दुर्नयनीया
ण्वुल्
दुर्नायकः - दुर्नायिका
तुमुँन्
दुर्नयितुम्
तव्य
दुर्नयितव्यः - दुर्नयितव्या
तृच्
दुर्नयिता - दुर्नयित्री
ल्यप्
दुर्नय्य
क्तवतुँ
दुर्नयितवान् - दुर्नयितवती
क्त
दुर्नयितः - दुर्नयिता
शानच्
दुर्नयमानः - दुर्नयमाना
ण्यत्
दुर्नाय्यः - दुर्नाय्या
अच्
दुर्नयः - दुर्नया
घञ्
दुर्नायः
क्तिन्
दुर्नतिः


सनादि प्रत्ययाः

उपसर्गाः