कृदन्तरूपाणि - परि + नय् - णयँ गतौ णयँ रक्षणे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणयनम्
अनीयर्
परिणयनीयः - परिणयनीया
ण्वुल्
परिणायकः - परिणायिका
तुमुँन्
परिणयितुम्
तव्य
परिणयितव्यः - परिणयितव्या
तृच्
परिणयिता - परिणयित्री
ल्यप्
परिणय्य
क्तवतुँ
परिणयितवान् - परिणयितवती
क्त
परिणयितः - परिणयिता
शानच्
परिणयमानः - परिणयमाना
ण्यत्
परिणाय्यः - परिणाय्या
अच्
परिणयः - परिणया
घञ्
परिणायः
क्तिन्
परिणतिः


सनादि प्रत्ययाः

उपसर्गाः