कृदन्तरूपाणि - सम् + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चुटनम् / संचुटनम्
अनीयर्
सञ्चुटनीयः / संचुटनीयः - सञ्चुटनीया / संचुटनीया
ण्वुल्
सञ्चोटकः / संचोटकः - सञ्चोटिका / संचोटिका
तुमुँन्
सञ्चुटितुम् / संचुटितुम्
तव्य
सञ्चुटितव्यः / संचुटितव्यः - सञ्चुटितव्या / संचुटितव्या
तृच्
सञ्चुटिता / संचुटिता - सञ्चुटित्री / संचुटित्री
ल्यप्
सञ्चुट्य / संचुट्य
क्तवतुँ
सञ्चुटितवान् / संचुटितवान् - सञ्चुटितवती / संचुटितवती
क्त
सञ्चुटितः / संचुटितः - सञ्चुटिता / संचुटिता
शतृँ
सञ्चुटन् / संचुटन् - सञ्चुटन्ती / सञ्चुटती / संचुटन्ती / संचुटती
ण्यत्
सञ्चोट्यः / संचोट्यः - सञ्चोट्या / संचोट्या
घञ्
सञ्चोटः / संचोटः
सञ्चुटः / संचुटः - सञ्चुटा / संचुटा
क्तिन्
सञ्चुट्टिः / संचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः