कृदन्तरूपाणि - दुर् + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चुटनम्
अनीयर्
दुश्चुटनीयः - दुश्चुटनीया
ण्वुल्
दुश्चोटकः - दुश्चोटिका
तुमुँन्
दुश्चुटितुम्
तव्य
दुश्चुटितव्यः - दुश्चुटितव्या
तृच्
दुश्चुटिता - दुश्चुटित्री
ल्यप्
दुश्चुट्य
क्तवतुँ
दुश्चुटितवान् - दुश्चुटितवती
क्त
दुश्चुटितः - दुश्चुटिता
शतृँ
दुश्चुटन् - दुश्चुटन्ती / दुश्चुटती
ण्यत्
दुश्चोट्यः - दुश्चोट्या
घञ्
दुश्चोटः
दुश्चुटः - दुश्चुटा
क्तिन्
दुश्चुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः