कृदन्तरूपाणि - अति + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचुटनम्
अनीयर्
अतिचुटनीयः - अतिचुटनीया
ण्वुल्
अतिचोटकः - अतिचोटिका
तुमुँन्
अतिचुटितुम्
तव्य
अतिचुटितव्यः - अतिचुटितव्या
तृच्
अतिचुटिता - अतिचुटित्री
ल्यप्
अतिचुट्य
क्तवतुँ
अतिचुटितवान् - अतिचुटितवती
क्त
अतिचुटितः - अतिचुटिता
शतृँ
अतिचुटन् - अतिचुटन्ती / अतिचुटती
ण्यत्
अतिचोट्यः - अतिचोट्या
घञ्
अतिचोटः
अतिचुटः - अतिचुटा
क्तिन्
अतिचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः