कृदन्तरूपाणि - प्र + चुट् - चुटँ छेदने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचुटनम्
अनीयर्
प्रचुटनीयः - प्रचुटनीया
ण्वुल्
प्रचोटकः - प्रचोटिका
तुमुँन्
प्रचुटितुम्
तव्य
प्रचुटितव्यः - प्रचुटितव्या
तृच्
प्रचुटिता - प्रचुटित्री
ल्यप्
प्रचुट्य
क्तवतुँ
प्रचुटितवान् - प्रचुटितवती
क्त
प्रचुटितः - प्रचुटिता
शतृँ
प्रचुटन् - प्रचुटन्ती / प्रचुटती
ण्यत्
प्रचोट्यः - प्रचोट्या
घञ्
प्रचोटः
प्रचुटः - प्रचुटा
क्तिन्
प्रचुट्टिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः